Declension table of prājya

Deva

MasculineSingularDualPlural
Nominativeprājyaḥ prājyau prājyāḥ
Vocativeprājya prājyau prājyāḥ
Accusativeprājyam prājyau prājyān
Instrumentalprājyena prājyābhyām prājyaiḥ prājyebhiḥ
Dativeprājyāya prājyābhyām prājyebhyaḥ
Ablativeprājyāt prājyābhyām prājyebhyaḥ
Genitiveprājyasya prājyayoḥ prājyānām
Locativeprājye prājyayoḥ prājyeṣu

Compound prājya -

Adverb -prājyam -prājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria