Declension table of ?prājimaṭhikā

Deva

FeminineSingularDualPlural
Nominativeprājimaṭhikā prājimaṭhike prājimaṭhikāḥ
Vocativeprājimaṭhike prājimaṭhike prājimaṭhikāḥ
Accusativeprājimaṭhikām prājimaṭhike prājimaṭhikāḥ
Instrumentalprājimaṭhikayā prājimaṭhikābhyām prājimaṭhikābhiḥ
Dativeprājimaṭhikāyai prājimaṭhikābhyām prājimaṭhikābhyaḥ
Ablativeprājimaṭhikāyāḥ prājimaṭhikābhyām prājimaṭhikābhyaḥ
Genitiveprājimaṭhikāyāḥ prājimaṭhikayoḥ prājimaṭhikānām
Locativeprājimaṭhikāyām prājimaṭhikayoḥ prājimaṭhikāsu

Adverb -prājimaṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria