Declension table of ?prājika

Deva

MasculineSingularDualPlural
Nominativeprājikaḥ prājikau prājikāḥ
Vocativeprājika prājikau prājikāḥ
Accusativeprājikam prājikau prājikān
Instrumentalprājikena prājikābhyām prājikaiḥ prājikebhiḥ
Dativeprājikāya prājikābhyām prājikebhyaḥ
Ablativeprājikāt prājikābhyām prājikebhyaḥ
Genitiveprājikasya prājikayoḥ prājikānām
Locativeprājike prājikayoḥ prājikeṣu

Compound prājika -

Adverb -prājikam -prājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria