Declension table of ?prājeśvara

Deva

MasculineSingularDualPlural
Nominativeprājeśvaraḥ prājeśvarau prājeśvarāḥ
Vocativeprājeśvara prājeśvarau prājeśvarāḥ
Accusativeprājeśvaram prājeśvarau prājeśvarān
Instrumentalprājeśvareṇa prājeśvarābhyām prājeśvaraiḥ prājeśvarebhiḥ
Dativeprājeśvarāya prājeśvarābhyām prājeśvarebhyaḥ
Ablativeprājeśvarāt prājeśvarābhyām prājeśvarebhyaḥ
Genitiveprājeśvarasya prājeśvarayoḥ prājeśvarāṇām
Locativeprājeśvare prājeśvarayoḥ prājeśvareṣu

Compound prājeśvara -

Adverb -prājeśvaram -prājeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria