Declension table of ?prājeśī

Deva

FeminineSingularDualPlural
Nominativeprājeśī prājeśyau prājeśyaḥ
Vocativeprājeśi prājeśyau prājeśyaḥ
Accusativeprājeśīm prājeśyau prājeśīḥ
Instrumentalprājeśyā prājeśībhyām prājeśībhiḥ
Dativeprājeśyai prājeśībhyām prājeśībhyaḥ
Ablativeprājeśyāḥ prājeśībhyām prājeśībhyaḥ
Genitiveprājeśyāḥ prājeśyoḥ prājeśīnām
Locativeprājeśyām prājeśyoḥ prājeśīṣu

Compound prājeśi - prājeśī -

Adverb -prājeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria