Declension table of ?prājana

Deva

MasculineSingularDualPlural
Nominativeprājanaḥ prājanau prājanāḥ
Vocativeprājana prājanau prājanāḥ
Accusativeprājanam prājanau prājanān
Instrumentalprājanena prājanābhyām prājanaiḥ prājanebhiḥ
Dativeprājanāya prājanābhyām prājanebhyaḥ
Ablativeprājanāt prājanābhyām prājanebhyaḥ
Genitiveprājanasya prājanayoḥ prājanānām
Locativeprājane prājanayoḥ prājaneṣu

Compound prājana -

Adverb -prājanam -prājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria