Declension table of ?prājāvata

Deva

NeuterSingularDualPlural
Nominativeprājāvatam prājāvate prājāvatāni
Vocativeprājāvata prājāvate prājāvatāni
Accusativeprājāvatam prājāvate prājāvatāni
Instrumentalprājāvatena prājāvatābhyām prājāvataiḥ
Dativeprājāvatāya prājāvatābhyām prājāvatebhyaḥ
Ablativeprājāvatāt prājāvatābhyām prājāvatebhyaḥ
Genitiveprājāvatasya prājāvatayoḥ prājāvatānām
Locativeprājāvate prājāvatayoḥ prājāvateṣu

Compound prājāvata -

Adverb -prājāvatam -prājāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria