Declension table of ?prājāpatyeṣṭi

Deva

FeminineSingularDualPlural
Nominativeprājāpatyeṣṭiḥ prājāpatyeṣṭī prājāpatyeṣṭayaḥ
Vocativeprājāpatyeṣṭe prājāpatyeṣṭī prājāpatyeṣṭayaḥ
Accusativeprājāpatyeṣṭim prājāpatyeṣṭī prājāpatyeṣṭīḥ
Instrumentalprājāpatyeṣṭyā prājāpatyeṣṭibhyām prājāpatyeṣṭibhiḥ
Dativeprājāpatyeṣṭyai prājāpatyeṣṭaye prājāpatyeṣṭibhyām prājāpatyeṣṭibhyaḥ
Ablativeprājāpatyeṣṭyāḥ prājāpatyeṣṭeḥ prājāpatyeṣṭibhyām prājāpatyeṣṭibhyaḥ
Genitiveprājāpatyeṣṭyāḥ prājāpatyeṣṭeḥ prājāpatyeṣṭyoḥ prājāpatyeṣṭīnām
Locativeprājāpatyeṣṭyām prājāpatyeṣṭau prājāpatyeṣṭyoḥ prājāpatyeṣṭiṣu

Compound prājāpatyeṣṭi -

Adverb -prājāpatyeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria