Declension table of ?prājāpatyavrata

Deva

NeuterSingularDualPlural
Nominativeprājāpatyavratam prājāpatyavrate prājāpatyavratāni
Vocativeprājāpatyavrata prājāpatyavrate prājāpatyavratāni
Accusativeprājāpatyavratam prājāpatyavrate prājāpatyavratāni
Instrumentalprājāpatyavratena prājāpatyavratābhyām prājāpatyavrataiḥ
Dativeprājāpatyavratāya prājāpatyavratābhyām prājāpatyavratebhyaḥ
Ablativeprājāpatyavratāt prājāpatyavratābhyām prājāpatyavratebhyaḥ
Genitiveprājāpatyavratasya prājāpatyavratayoḥ prājāpatyavratānām
Locativeprājāpatyavrate prājāpatyavratayoḥ prājāpatyavrateṣu

Compound prājāpatyavrata -

Adverb -prājāpatyavratam -prājāpatyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria