Declension table of ?prājāpatyatva

Deva

NeuterSingularDualPlural
Nominativeprājāpatyatvam prājāpatyatve prājāpatyatvāni
Vocativeprājāpatyatva prājāpatyatve prājāpatyatvāni
Accusativeprājāpatyatvam prājāpatyatve prājāpatyatvāni
Instrumentalprājāpatyatvena prājāpatyatvābhyām prājāpatyatvaiḥ
Dativeprājāpatyatvāya prājāpatyatvābhyām prājāpatyatvebhyaḥ
Ablativeprājāpatyatvāt prājāpatyatvābhyām prājāpatyatvebhyaḥ
Genitiveprājāpatyatvasya prājāpatyatvayoḥ prājāpatyatvānām
Locativeprājāpatyatve prājāpatyatvayoḥ prājāpatyatveṣu

Compound prājāpatyatva -

Adverb -prājāpatyatvam -prājāpatyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria