Declension table of ?prājāpatyasthalīpākaprayoga

Deva

MasculineSingularDualPlural
Nominativeprājāpatyasthalīpākaprayogaḥ prājāpatyasthalīpākaprayogau prājāpatyasthalīpākaprayogāḥ
Vocativeprājāpatyasthalīpākaprayoga prājāpatyasthalīpākaprayogau prājāpatyasthalīpākaprayogāḥ
Accusativeprājāpatyasthalīpākaprayogam prājāpatyasthalīpākaprayogau prājāpatyasthalīpākaprayogān
Instrumentalprājāpatyasthalīpākaprayogeṇa prājāpatyasthalīpākaprayogābhyām prājāpatyasthalīpākaprayogaiḥ prājāpatyasthalīpākaprayogebhiḥ
Dativeprājāpatyasthalīpākaprayogāya prājāpatyasthalīpākaprayogābhyām prājāpatyasthalīpākaprayogebhyaḥ
Ablativeprājāpatyasthalīpākaprayogāt prājāpatyasthalīpākaprayogābhyām prājāpatyasthalīpākaprayogebhyaḥ
Genitiveprājāpatyasthalīpākaprayogasya prājāpatyasthalīpākaprayogayoḥ prājāpatyasthalīpākaprayogāṇām
Locativeprājāpatyasthalīpākaprayoge prājāpatyasthalīpākaprayogayoḥ prājāpatyasthalīpākaprayogeṣu

Compound prājāpatyasthalīpākaprayoga -

Adverb -prājāpatyasthalīpākaprayogam -prājāpatyasthalīpākaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria