Declension table of ?prājāpatyapradāyinī

Deva

FeminineSingularDualPlural
Nominativeprājāpatyapradāyinī prājāpatyapradāyinyau prājāpatyapradāyinyaḥ
Vocativeprājāpatyapradāyini prājāpatyapradāyinyau prājāpatyapradāyinyaḥ
Accusativeprājāpatyapradāyinīm prājāpatyapradāyinyau prājāpatyapradāyinīḥ
Instrumentalprājāpatyapradāyinyā prājāpatyapradāyinībhyām prājāpatyapradāyinībhiḥ
Dativeprājāpatyapradāyinyai prājāpatyapradāyinībhyām prājāpatyapradāyinībhyaḥ
Ablativeprājāpatyapradāyinyāḥ prājāpatyapradāyinībhyām prājāpatyapradāyinībhyaḥ
Genitiveprājāpatyapradāyinyāḥ prājāpatyapradāyinyoḥ prājāpatyapradāyinīnām
Locativeprājāpatyapradāyinyām prājāpatyapradāyinyoḥ prājāpatyapradāyinīṣu

Compound prājāpatyapradāyini - prājāpatyapradāyinī -

Adverb -prājāpatyapradāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria