Declension table of ?prājāpatyaka

Deva

NeuterSingularDualPlural
Nominativeprājāpatyakam prājāpatyake prājāpatyakāni
Vocativeprājāpatyaka prājāpatyake prājāpatyakāni
Accusativeprājāpatyakam prājāpatyake prājāpatyakāni
Instrumentalprājāpatyakena prājāpatyakābhyām prājāpatyakaiḥ
Dativeprājāpatyakāya prājāpatyakābhyām prājāpatyakebhyaḥ
Ablativeprājāpatyakāt prājāpatyakābhyām prājāpatyakebhyaḥ
Genitiveprājāpatyakasya prājāpatyakayoḥ prājāpatyakānām
Locativeprājāpatyake prājāpatyakayoḥ prājāpatyakeṣu

Compound prājāpatyaka -

Adverb -prājāpatyakam -prājāpatyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria