Declension table of prājāpatya

Deva

NeuterSingularDualPlural
Nominativeprājāpatyam prājāpatye prājāpatyāni
Vocativeprājāpatya prājāpatye prājāpatyāni
Accusativeprājāpatyam prājāpatye prājāpatyāni
Instrumentalprājāpatyena prājāpatyābhyām prājāpatyaiḥ
Dativeprājāpatyāya prājāpatyābhyām prājāpatyebhyaḥ
Ablativeprājāpatyāt prājāpatyābhyām prājāpatyebhyaḥ
Genitiveprājāpatyasya prājāpatyayoḥ prājāpatyānām
Locativeprājāpatye prājāpatyayoḥ prājāpatyeṣu

Compound prājāpatya -

Adverb -prājāpatyam -prājāpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria