Declension table of ?prājāpata

Deva

MasculineSingularDualPlural
Nominativeprājāpataḥ prājāpatau prājāpatāḥ
Vocativeprājāpata prājāpatau prājāpatāḥ
Accusativeprājāpatam prājāpatau prājāpatān
Instrumentalprājāpatena prājāpatābhyām prājāpataiḥ prājāpatebhiḥ
Dativeprājāpatāya prājāpatābhyām prājāpatebhyaḥ
Ablativeprājāpatāt prājāpatābhyām prājāpatebhyaḥ
Genitiveprājāpatasya prājāpatayoḥ prājāpatānām
Locativeprājāpate prājāpatayoḥ prājāpateṣu

Compound prājāpata -

Adverb -prājāpatam -prājāpatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria