Declension table of ?prāhuṇikā

Deva

FeminineSingularDualPlural
Nominativeprāhuṇikā prāhuṇike prāhuṇikāḥ
Vocativeprāhuṇike prāhuṇike prāhuṇikāḥ
Accusativeprāhuṇikām prāhuṇike prāhuṇikāḥ
Instrumentalprāhuṇikayā prāhuṇikābhyām prāhuṇikābhiḥ
Dativeprāhuṇikāyai prāhuṇikābhyām prāhuṇikābhyaḥ
Ablativeprāhuṇikāyāḥ prāhuṇikābhyām prāhuṇikābhyaḥ
Genitiveprāhuṇikāyāḥ prāhuṇikayoḥ prāhuṇikānām
Locativeprāhuṇikāyām prāhuṇikayoḥ prāhuṇikāsu

Adverb -prāhuṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria