Declension table of ?prāhārika

Deva

MasculineSingularDualPlural
Nominativeprāhārikaḥ prāhārikau prāhārikāḥ
Vocativeprāhārika prāhārikau prāhārikāḥ
Accusativeprāhārikam prāhārikau prāhārikān
Instrumentalprāhārikeṇa prāhārikābhyām prāhārikaiḥ prāhārikebhiḥ
Dativeprāhārikāya prāhārikābhyām prāhārikebhyaḥ
Ablativeprāhārikāt prāhārikābhyām prāhārikebhyaḥ
Genitiveprāhārikasya prāhārikayoḥ prāhārikāṇām
Locativeprāhārike prāhārikayoḥ prāhārikeṣu

Compound prāhārika -

Adverb -prāhārikam -prāhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria