Declension table of ?prāha

Deva

MasculineSingularDualPlural
Nominativeprāhaḥ prāhau prāhāḥ
Vocativeprāha prāhau prāhāḥ
Accusativeprāham prāhau prāhān
Instrumentalprāheṇa prāhābhyām prāhaiḥ prāhebhiḥ
Dativeprāhāya prāhābhyām prāhebhyaḥ
Ablativeprāhāt prāhābhyām prāhebhyaḥ
Genitiveprāhasya prāhayoḥ prāhāṇām
Locativeprāhe prāhayoḥ prāheṣu

Compound prāha -

Adverb -prāham -prāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria