Declension table of ?prāhṇetanā

Deva

FeminineSingularDualPlural
Nominativeprāhṇetanā prāhṇetane prāhṇetanāḥ
Vocativeprāhṇetane prāhṇetane prāhṇetanāḥ
Accusativeprāhṇetanām prāhṇetane prāhṇetanāḥ
Instrumentalprāhṇetanayā prāhṇetanābhyām prāhṇetanābhiḥ
Dativeprāhṇetanāyai prāhṇetanābhyām prāhṇetanābhyaḥ
Ablativeprāhṇetanāyāḥ prāhṇetanābhyām prāhṇetanābhyaḥ
Genitiveprāhṇetanāyāḥ prāhṇetanayoḥ prāhṇetanānām
Locativeprāhṇetanāyām prāhṇetanayoḥ prāhṇetanāsu

Adverb -prāhṇetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria