Declension table of ?prāgvacana

Deva

NeuterSingularDualPlural
Nominativeprāgvacanam prāgvacane prāgvacanāni
Vocativeprāgvacana prāgvacane prāgvacanāni
Accusativeprāgvacanam prāgvacane prāgvacanāni
Instrumentalprāgvacanena prāgvacanābhyām prāgvacanaiḥ
Dativeprāgvacanāya prāgvacanābhyām prāgvacanebhyaḥ
Ablativeprāgvacanāt prāgvacanābhyām prāgvacanebhyaḥ
Genitiveprāgvacanasya prāgvacanayoḥ prāgvacanānām
Locativeprāgvacane prāgvacanayoḥ prāgvacaneṣu

Compound prāgvacana -

Adverb -prāgvacanam -prāgvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria