Declension table of ?prāgvāta

Deva

MasculineSingularDualPlural
Nominativeprāgvātaḥ prāgvātau prāgvātāḥ
Vocativeprāgvāta prāgvātau prāgvātāḥ
Accusativeprāgvātam prāgvātau prāgvātān
Instrumentalprāgvātena prāgvātābhyām prāgvātaiḥ prāgvātebhiḥ
Dativeprāgvātāya prāgvātābhyām prāgvātebhyaḥ
Ablativeprāgvātāt prāgvātābhyām prāgvātebhyaḥ
Genitiveprāgvātasya prāgvātayoḥ prāgvātānām
Locativeprāgvāte prāgvātayoḥ prāgvāteṣu

Compound prāgvāta -

Adverb -prāgvātam -prāgvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria