Declension table of ?prāgvaṭa

Deva

MasculineSingularDualPlural
Nominativeprāgvaṭaḥ prāgvaṭau prāgvaṭāḥ
Vocativeprāgvaṭa prāgvaṭau prāgvaṭāḥ
Accusativeprāgvaṭam prāgvaṭau prāgvaṭān
Instrumentalprāgvaṭena prāgvaṭābhyām prāgvaṭaiḥ prāgvaṭebhiḥ
Dativeprāgvaṭāya prāgvaṭābhyām prāgvaṭebhyaḥ
Ablativeprāgvaṭāt prāgvaṭābhyām prāgvaṭebhyaḥ
Genitiveprāgvaṭasya prāgvaṭayoḥ prāgvaṭānām
Locativeprāgvaṭe prāgvaṭayoḥ prāgvaṭeṣu

Compound prāgvaṭa -

Adverb -prāgvaṭam -prāgvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria