Declension table of ?prāgvaṃśā

Deva

FeminineSingularDualPlural
Nominativeprāgvaṃśā prāgvaṃśe prāgvaṃśāḥ
Vocativeprāgvaṃśe prāgvaṃśe prāgvaṃśāḥ
Accusativeprāgvaṃśām prāgvaṃśe prāgvaṃśāḥ
Instrumentalprāgvaṃśayā prāgvaṃśābhyām prāgvaṃśābhiḥ
Dativeprāgvaṃśāyai prāgvaṃśābhyām prāgvaṃśābhyaḥ
Ablativeprāgvaṃśāyāḥ prāgvaṃśābhyām prāgvaṃśābhyaḥ
Genitiveprāgvaṃśāyāḥ prāgvaṃśayoḥ prāgvaṃśānām
Locativeprāgvaṃśāyām prāgvaṃśayoḥ prāgvaṃśāsu

Adverb -prāgvaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria