Declension table of ?prāgvaṃśa

Deva

NeuterSingularDualPlural
Nominativeprāgvaṃśam prāgvaṃśe prāgvaṃśāni
Vocativeprāgvaṃśa prāgvaṃśe prāgvaṃśāni
Accusativeprāgvaṃśam prāgvaṃśe prāgvaṃśāni
Instrumentalprāgvaṃśena prāgvaṃśābhyām prāgvaṃśaiḥ
Dativeprāgvaṃśāya prāgvaṃśābhyām prāgvaṃśebhyaḥ
Ablativeprāgvaṃśāt prāgvaṃśābhyām prāgvaṃśebhyaḥ
Genitiveprāgvaṃśasya prāgvaṃśayoḥ prāgvaṃśānām
Locativeprāgvaṃśe prāgvaṃśayoḥ prāgvaṃśeṣu

Compound prāgvaṃśa -

Adverb -prāgvaṃśam -prāgvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria