Declension table of ?prāgvaṃśa

Deva

MasculineSingularDualPlural
Nominativeprāgvaṃśaḥ prāgvaṃśau prāgvaṃśāḥ
Vocativeprāgvaṃśa prāgvaṃśau prāgvaṃśāḥ
Accusativeprāgvaṃśam prāgvaṃśau prāgvaṃśān
Instrumentalprāgvaṃśena prāgvaṃśābhyām prāgvaṃśaiḥ prāgvaṃśebhiḥ
Dativeprāgvaṃśāya prāgvaṃśābhyām prāgvaṃśebhyaḥ
Ablativeprāgvaṃśāt prāgvaṃśābhyām prāgvaṃśebhyaḥ
Genitiveprāgvaṃśasya prāgvaṃśayoḥ prāgvaṃśānām
Locativeprāgvaṃśe prāgvaṃśayoḥ prāgvaṃśeṣu

Compound prāgvaṃśa -

Adverb -prāgvaṃśam -prāgvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria