Declension table of ?prāgvaṃsikā

Deva

FeminineSingularDualPlural
Nominativeprāgvaṃsikā prāgvaṃsike prāgvaṃsikāḥ
Vocativeprāgvaṃsike prāgvaṃsike prāgvaṃsikāḥ
Accusativeprāgvaṃsikām prāgvaṃsike prāgvaṃsikāḥ
Instrumentalprāgvaṃsikayā prāgvaṃsikābhyām prāgvaṃsikābhiḥ
Dativeprāgvaṃsikāyai prāgvaṃsikābhyām prāgvaṃsikābhyaḥ
Ablativeprāgvaṃsikāyāḥ prāgvaṃsikābhyām prāgvaṃsikābhyaḥ
Genitiveprāgvaṃsikāyāḥ prāgvaṃsikayoḥ prāgvaṃsikānām
Locativeprāgvaṃsikāyām prāgvaṃsikayoḥ prāgvaṃsikāsu

Adverb -prāgvaṃsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria