Declension table of ?prāgvṛtti

Deva

FeminineSingularDualPlural
Nominativeprāgvṛttiḥ prāgvṛttī prāgvṛttayaḥ
Vocativeprāgvṛtte prāgvṛttī prāgvṛttayaḥ
Accusativeprāgvṛttim prāgvṛttī prāgvṛttīḥ
Instrumentalprāgvṛttyā prāgvṛttibhyām prāgvṛttibhiḥ
Dativeprāgvṛttyai prāgvṛttaye prāgvṛttibhyām prāgvṛttibhyaḥ
Ablativeprāgvṛttyāḥ prāgvṛtteḥ prāgvṛttibhyām prāgvṛttibhyaḥ
Genitiveprāgvṛttyāḥ prāgvṛtteḥ prāgvṛttyoḥ prāgvṛttīnām
Locativeprāgvṛttyām prāgvṛttau prāgvṛttyoḥ prāgvṛttiṣu

Compound prāgvṛtti -

Adverb -prāgvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria