Declension table of ?prāgvṛtta

Deva

NeuterSingularDualPlural
Nominativeprāgvṛttam prāgvṛtte prāgvṛttāni
Vocativeprāgvṛtta prāgvṛtte prāgvṛttāni
Accusativeprāgvṛttam prāgvṛtte prāgvṛttāni
Instrumentalprāgvṛttena prāgvṛttābhyām prāgvṛttaiḥ
Dativeprāgvṛttāya prāgvṛttābhyām prāgvṛttebhyaḥ
Ablativeprāgvṛttāt prāgvṛttābhyām prāgvṛttebhyaḥ
Genitiveprāgvṛttasya prāgvṛttayoḥ prāgvṛttānām
Locativeprāgvṛtte prāgvṛttayoḥ prāgvṛtteṣu

Compound prāgvṛtta -

Adverb -prāgvṛttam -prāgvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria