Declension table of ?prāguttara

Deva

NeuterSingularDualPlural
Nominativeprāguttaram prāguttare prāguttarāṇi
Vocativeprāguttara prāguttare prāguttarāṇi
Accusativeprāguttaram prāguttare prāguttarāṇi
Instrumentalprāguttareṇa prāguttarābhyām prāguttaraiḥ
Dativeprāguttarāya prāguttarābhyām prāguttarebhyaḥ
Ablativeprāguttarāt prāguttarābhyām prāguttarebhyaḥ
Genitiveprāguttarasya prāguttarayoḥ prāguttarāṇām
Locativeprāguttare prāguttarayoḥ prāguttareṣu

Compound prāguttara -

Adverb -prāguttaram -prāguttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria