Declension table of ?prāgutpatti

Deva

FeminineSingularDualPlural
Nominativeprāgutpattiḥ prāgutpattī prāgutpattayaḥ
Vocativeprāgutpatte prāgutpattī prāgutpattayaḥ
Accusativeprāgutpattim prāgutpattī prāgutpattīḥ
Instrumentalprāgutpattyā prāgutpattibhyām prāgutpattibhiḥ
Dativeprāgutpattyai prāgutpattaye prāgutpattibhyām prāgutpattibhyaḥ
Ablativeprāgutpattyāḥ prāgutpatteḥ prāgutpattibhyām prāgutpattibhyaḥ
Genitiveprāgutpattyāḥ prāgutpatteḥ prāgutpattyoḥ prāgutpattīnām
Locativeprāgutpattyām prāgutpattau prāgutpattyoḥ prāgutpattiṣu

Compound prāgutpatti -

Adverb -prāgutpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria