Declension table of ?prāgukti

Deva

FeminineSingularDualPlural
Nominativeprāguktiḥ prāguktī prāguktayaḥ
Vocativeprāgukte prāguktī prāguktayaḥ
Accusativeprāguktim prāguktī prāguktīḥ
Instrumentalprāguktyā prāguktibhyām prāguktibhiḥ
Dativeprāguktyai prāguktaye prāguktibhyām prāguktibhyaḥ
Ablativeprāguktyāḥ prāgukteḥ prāguktibhyām prāguktibhyaḥ
Genitiveprāguktyāḥ prāgukteḥ prāguktyoḥ prāguktīnām
Locativeprāguktyām prāguktau prāguktyoḥ prāguktiṣu

Compound prāgukti -

Adverb -prāgukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria