Declension table of ?prāgudīcī

Deva

FeminineSingularDualPlural
Nominativeprāgudīcī prāgudīcyau prāgudīcyaḥ
Vocativeprāgudīci prāgudīcyau prāgudīcyaḥ
Accusativeprāgudīcīm prāgudīcyau prāgudīcīḥ
Instrumentalprāgudīcyā prāgudīcībhyām prāgudīcībhiḥ
Dativeprāgudīcyai prāgudīcībhyām prāgudīcībhyaḥ
Ablativeprāgudīcyāḥ prāgudīcībhyām prāgudīcībhyaḥ
Genitiveprāgudīcyāḥ prāgudīcyoḥ prāgudīcīnām
Locativeprāgudīcyām prāgudīcyoḥ prāgudīcīṣu

Compound prāgudīci - prāgudīcī -

Adverb -prāgudīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria