Declension table of ?prāgudakpravaṇā

Deva

FeminineSingularDualPlural
Nominativeprāgudakpravaṇā prāgudakpravaṇe prāgudakpravaṇāḥ
Vocativeprāgudakpravaṇe prāgudakpravaṇe prāgudakpravaṇāḥ
Accusativeprāgudakpravaṇām prāgudakpravaṇe prāgudakpravaṇāḥ
Instrumentalprāgudakpravaṇayā prāgudakpravaṇābhyām prāgudakpravaṇābhiḥ
Dativeprāgudakpravaṇāyai prāgudakpravaṇābhyām prāgudakpravaṇābhyaḥ
Ablativeprāgudakpravaṇāyāḥ prāgudakpravaṇābhyām prāgudakpravaṇābhyaḥ
Genitiveprāgudakpravaṇāyāḥ prāgudakpravaṇayoḥ prāgudakpravaṇānām
Locativeprāgudakpravaṇāyām prāgudakpravaṇayoḥ prāgudakpravaṇāsu

Adverb -prāgudakpravaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria