Declension table of ?prāgudakpravaṇa

Deva

NeuterSingularDualPlural
Nominativeprāgudakpravaṇam prāgudakpravaṇe prāgudakpravaṇāni
Vocativeprāgudakpravaṇa prāgudakpravaṇe prāgudakpravaṇāni
Accusativeprāgudakpravaṇam prāgudakpravaṇe prāgudakpravaṇāni
Instrumentalprāgudakpravaṇena prāgudakpravaṇābhyām prāgudakpravaṇaiḥ
Dativeprāgudakpravaṇāya prāgudakpravaṇābhyām prāgudakpravaṇebhyaḥ
Ablativeprāgudakpravaṇāt prāgudakpravaṇābhyām prāgudakpravaṇebhyaḥ
Genitiveprāgudakpravaṇasya prāgudakpravaṇayoḥ prāgudakpravaṇānām
Locativeprāgudakpravaṇe prāgudakpravaṇayoḥ prāgudakpravaṇeṣu

Compound prāgudakpravaṇa -

Adverb -prāgudakpravaṇam -prāgudakpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria