Declension table of ?prāgudakplavanā

Deva

FeminineSingularDualPlural
Nominativeprāgudakplavanā prāgudakplavane prāgudakplavanāḥ
Vocativeprāgudakplavane prāgudakplavane prāgudakplavanāḥ
Accusativeprāgudakplavanām prāgudakplavane prāgudakplavanāḥ
Instrumentalprāgudakplavanayā prāgudakplavanābhyām prāgudakplavanābhiḥ
Dativeprāgudakplavanāyai prāgudakplavanābhyām prāgudakplavanābhyaḥ
Ablativeprāgudakplavanāyāḥ prāgudakplavanābhyām prāgudakplavanābhyaḥ
Genitiveprāgudakplavanāyāḥ prāgudakplavanayoḥ prāgudakplavanānām
Locativeprāgudakplavanāyām prāgudakplavanayoḥ prāgudakplavanāsu

Adverb -prāgudakplavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria