Declension table of ?prāgudagagrā

Deva

FeminineSingularDualPlural
Nominativeprāgudagagrā prāgudagagre prāgudagagrāḥ
Vocativeprāgudagagre prāgudagagre prāgudagagrāḥ
Accusativeprāgudagagrām prāgudagagre prāgudagagrāḥ
Instrumentalprāgudagagrayā prāgudagagrābhyām prāgudagagrābhiḥ
Dativeprāgudagagrāyai prāgudagagrābhyām prāgudagagrābhyaḥ
Ablativeprāgudagagrāyāḥ prāgudagagrābhyām prāgudagagrābhyaḥ
Genitiveprāgudagagrāyāḥ prāgudagagrayoḥ prāgudagagrāṇām
Locativeprāgudagagrāyām prāgudagagrayoḥ prāgudagagrāsu

Adverb -prāgudagagram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria