Declension table of ?prāgudagagra

Deva

NeuterSingularDualPlural
Nominativeprāgudagagram prāgudagagre prāgudagagrāṇi
Vocativeprāgudagagra prāgudagagre prāgudagagrāṇi
Accusativeprāgudagagram prāgudagagre prāgudagagrāṇi
Instrumentalprāgudagagreṇa prāgudagagrābhyām prāgudagagraiḥ
Dativeprāgudagagrāya prāgudagagrābhyām prāgudagagrebhyaḥ
Ablativeprāgudagagrāt prāgudagagrābhyām prāgudagagrebhyaḥ
Genitiveprāgudagagrasya prāgudagagrayoḥ prāgudagagrāṇām
Locativeprāgudagagre prāgudagagrayoḥ prāgudagagreṣu

Compound prāgudagagra -

Adverb -prāgudagagram -prāgudagagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria