Declension table of ?prāgudaṅmukha

Deva

NeuterSingularDualPlural
Nominativeprāgudaṅmukham prāgudaṅmukhe prāgudaṅmukhāni
Vocativeprāgudaṅmukha prāgudaṅmukhe prāgudaṅmukhāni
Accusativeprāgudaṅmukham prāgudaṅmukhe prāgudaṅmukhāni
Instrumentalprāgudaṅmukhena prāgudaṅmukhābhyām prāgudaṅmukhaiḥ
Dativeprāgudaṅmukhāya prāgudaṅmukhābhyām prāgudaṅmukhebhyaḥ
Ablativeprāgudaṅmukhāt prāgudaṅmukhābhyām prāgudaṅmukhebhyaḥ
Genitiveprāgudaṅmukhasya prāgudaṅmukhayoḥ prāgudaṅmukhānām
Locativeprāgudaṅmukhe prāgudaṅmukhayoḥ prāgudaṅmukheṣu

Compound prāgudaṅmukha -

Adverb -prāgudaṅmukham -prāgudaṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria