Declension table of ?prāgudaṅmukha

Deva

MasculineSingularDualPlural
Nominativeprāgudaṅmukhaḥ prāgudaṅmukhau prāgudaṅmukhāḥ
Vocativeprāgudaṅmukha prāgudaṅmukhau prāgudaṅmukhāḥ
Accusativeprāgudaṅmukham prāgudaṅmukhau prāgudaṅmukhān
Instrumentalprāgudaṅmukhena prāgudaṅmukhābhyām prāgudaṅmukhaiḥ prāgudaṅmukhebhiḥ
Dativeprāgudaṅmukhāya prāgudaṅmukhābhyām prāgudaṅmukhebhyaḥ
Ablativeprāgudaṅmukhāt prāgudaṅmukhābhyām prāgudaṅmukhebhyaḥ
Genitiveprāgudaṅmukhasya prāgudaṅmukhayoḥ prāgudaṅmukhānām
Locativeprāgudaṅmukhe prāgudaṅmukhayoḥ prāgudaṅmukheṣu

Compound prāgudaṅmukha -

Adverb -prāgudaṅmukham -prāgudaṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria