Declension table of ?prāguṇya

Deva

NeuterSingularDualPlural
Nominativeprāguṇyam prāguṇye prāguṇyāni
Vocativeprāguṇya prāguṇye prāguṇyāni
Accusativeprāguṇyam prāguṇye prāguṇyāni
Instrumentalprāguṇyena prāguṇyābhyām prāguṇyaiḥ
Dativeprāguṇyāya prāguṇyābhyām prāguṇyebhyaḥ
Ablativeprāguṇyāt prāguṇyābhyām prāguṇyebhyaḥ
Genitiveprāguṇyasya prāguṇyayoḥ prāguṇyānām
Locativeprāguṇye prāguṇyayoḥ prāguṇyeṣu

Compound prāguṇya -

Adverb -prāguṇyam -prāguṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria