Declension table of ?prāgrūpa

Deva

NeuterSingularDualPlural
Nominativeprāgrūpam prāgrūpe prāgrūpāṇi
Vocativeprāgrūpa prāgrūpe prāgrūpāṇi
Accusativeprāgrūpam prāgrūpe prāgrūpāṇi
Instrumentalprāgrūpeṇa prāgrūpābhyām prāgrūpaiḥ
Dativeprāgrūpāya prāgrūpābhyām prāgrūpebhyaḥ
Ablativeprāgrūpāt prāgrūpābhyām prāgrūpebhyaḥ
Genitiveprāgrūpasya prāgrūpayoḥ prāgrūpāṇām
Locativeprāgrūpe prāgrūpayoḥ prāgrūpeṣu

Compound prāgrūpa -

Adverb -prāgrūpam -prāgrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria