Declension table of ?prāgrasara

Deva

MasculineSingularDualPlural
Nominativeprāgrasaraḥ prāgrasarau prāgrasarāḥ
Vocativeprāgrasara prāgrasarau prāgrasarāḥ
Accusativeprāgrasaram prāgrasarau prāgrasarān
Instrumentalprāgrasareṇa prāgrasarābhyām prāgrasaraiḥ prāgrasarebhiḥ
Dativeprāgrasarāya prāgrasarābhyām prāgrasarebhyaḥ
Ablativeprāgrasarāt prāgrasarābhyām prāgrasarebhyaḥ
Genitiveprāgrasarasya prāgrasarayoḥ prāgrasarāṇām
Locativeprāgrasare prāgrasarayoḥ prāgrasareṣu

Compound prāgrasara -

Adverb -prāgrasaram -prāgrasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria