Declension table of ?prāgraharā

Deva

FeminineSingularDualPlural
Nominativeprāgraharā prāgrahare prāgraharāḥ
Vocativeprāgrahare prāgrahare prāgraharāḥ
Accusativeprāgraharām prāgrahare prāgraharāḥ
Instrumentalprāgraharayā prāgraharābhyām prāgraharābhiḥ
Dativeprāgraharāyai prāgraharābhyām prāgraharābhyaḥ
Ablativeprāgraharāyāḥ prāgraharābhyām prāgraharābhyaḥ
Genitiveprāgraharāyāḥ prāgraharayoḥ prāgraharāṇām
Locativeprāgraharāyām prāgraharayoḥ prāgraharāsu

Adverb -prāgraharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria