Declension table of ?prāglagna

Deva

NeuterSingularDualPlural
Nominativeprāglagnam prāglagne prāglagnāni
Vocativeprāglagna prāglagne prāglagnāni
Accusativeprāglagnam prāglagne prāglagnāni
Instrumentalprāglagnena prāglagnābhyām prāglagnaiḥ
Dativeprāglagnāya prāglagnābhyām prāglagnebhyaḥ
Ablativeprāglagnāt prāglagnābhyām prāglagnebhyaḥ
Genitiveprāglagnasya prāglagnayoḥ prāglagnānām
Locativeprāglagne prāglagnayoḥ prāglagneṣu

Compound prāglagna -

Adverb -prāglagnam -prāglagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria