Declension table of ?prāgjyotiṣā

Deva

FeminineSingularDualPlural
Nominativeprāgjyotiṣā prāgjyotiṣe prāgjyotiṣāḥ
Vocativeprāgjyotiṣe prāgjyotiṣe prāgjyotiṣāḥ
Accusativeprāgjyotiṣām prāgjyotiṣe prāgjyotiṣāḥ
Instrumentalprāgjyotiṣayā prāgjyotiṣābhyām prāgjyotiṣābhiḥ
Dativeprāgjyotiṣāyai prāgjyotiṣābhyām prāgjyotiṣābhyaḥ
Ablativeprāgjyotiṣāyāḥ prāgjyotiṣābhyām prāgjyotiṣābhyaḥ
Genitiveprāgjyotiṣāyāḥ prāgjyotiṣayoḥ prāgjyotiṣāṇām
Locativeprāgjyotiṣāyām prāgjyotiṣayoḥ prāgjyotiṣāsu

Adverb -prāgjyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria