Declension table of ?prāgjanmaka

Deva

NeuterSingularDualPlural
Nominativeprāgjanmakam prāgjanmake prāgjanmakāni
Vocativeprāgjanmaka prāgjanmake prāgjanmakāni
Accusativeprāgjanmakam prāgjanmake prāgjanmakāni
Instrumentalprāgjanmakena prāgjanmakābhyām prāgjanmakaiḥ
Dativeprāgjanmakāya prāgjanmakābhyām prāgjanmakebhyaḥ
Ablativeprāgjanmakāt prāgjanmakābhyām prāgjanmakebhyaḥ
Genitiveprāgjanmakasya prāgjanmakayoḥ prāgjanmakānām
Locativeprāgjanmake prāgjanmakayoḥ prāgjanmakeṣu

Compound prāgjanmaka -

Adverb -prāgjanmakam -prāgjanmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria