Declension table of ?prāgjāti

Deva

FeminineSingularDualPlural
Nominativeprāgjātiḥ prāgjātī prāgjātayaḥ
Vocativeprāgjāte prāgjātī prāgjātayaḥ
Accusativeprāgjātim prāgjātī prāgjātīḥ
Instrumentalprāgjātyā prāgjātibhyām prāgjātibhiḥ
Dativeprāgjātyai prāgjātaye prāgjātibhyām prāgjātibhyaḥ
Ablativeprāgjātyāḥ prāgjāteḥ prāgjātibhyām prāgjātibhyaḥ
Genitiveprāgjātyāḥ prāgjāteḥ prāgjātyoḥ prāgjātīnām
Locativeprāgjātyām prāgjātau prāgjātyoḥ prāgjātiṣu

Compound prāgjāti -

Adverb -prāgjāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria