Declension table of ?prāgjāta

Deva

NeuterSingularDualPlural
Nominativeprāgjātam prāgjāte prāgjātāni
Vocativeprāgjāta prāgjāte prāgjātāni
Accusativeprāgjātam prāgjāte prāgjātāni
Instrumentalprāgjātena prāgjātābhyām prāgjātaiḥ
Dativeprāgjātāya prāgjātābhyām prāgjātebhyaḥ
Ablativeprāgjātāt prāgjātābhyām prāgjātebhyaḥ
Genitiveprāgjātasya prāgjātayoḥ prāgjātānām
Locativeprāgjāte prāgjātayoḥ prāgjāteṣu

Compound prāgjāta -

Adverb -prāgjātam -prāgjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria