Declension table of ?prāgivīya

Deva

MasculineSingularDualPlural
Nominativeprāgivīyaḥ prāgivīyau prāgivīyāḥ
Vocativeprāgivīya prāgivīyau prāgivīyāḥ
Accusativeprāgivīyam prāgivīyau prāgivīyān
Instrumentalprāgivīyeṇa prāgivīyābhyām prāgivīyaiḥ prāgivīyebhiḥ
Dativeprāgivīyāya prāgivīyābhyām prāgivīyebhyaḥ
Ablativeprāgivīyāt prāgivīyābhyām prāgivīyebhyaḥ
Genitiveprāgivīyasya prāgivīyayoḥ prāgivīyāṇām
Locativeprāgivīye prāgivīyayoḥ prāgivīyeṣu

Compound prāgivīya -

Adverb -prāgivīyam -prāgivīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria