Declension table of ?prāgītya

Deva

NeuterSingularDualPlural
Nominativeprāgītyam prāgītye prāgītyāni
Vocativeprāgītya prāgītye prāgītyāni
Accusativeprāgītyam prāgītye prāgītyāni
Instrumentalprāgītyena prāgītyābhyām prāgītyaiḥ
Dativeprāgītyāya prāgītyābhyām prāgītyebhyaḥ
Ablativeprāgītyāt prāgītyābhyām prāgītyebhyaḥ
Genitiveprāgītyasya prāgītyayoḥ prāgītyānām
Locativeprāgītye prāgītyayoḥ prāgītyeṣu

Compound prāgītya -

Adverb -prāgītyam -prāgītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria